महाकवि: कालिदास: निबंध, essay Sanskrit mahakavi kalidas,ak91

महाकवि: कालिदास:



महाकवि: कालिदास: मम प्रिय: कवि: अस्ति ।

स: संस्कृत भाषाया: श्रेष्ठतम: कवि: अस्ति ।

स: कविकुलशिरोमणि: अस्ति ।

कालिदासेन द्वे महाकाव्ये (रघुवंशम्, कुमारसंभवं) च रचितानि ।

कालिदासस्य प्रकृतिचित्रणं अतिवरम्यम् अस्ति ।

चरित्रचित्रणे कालिदास: अतीव पटु: अस्ति ।

कालिदास: महाराजविक्रमादित्यस्य सभाकवि: आसीत् ।
अनुमीयते यत्तस्य जन्मभूमि: उज्जीयनी आसीत् ।

मेघदूते उज्जयिन्या: भव्यं वर्णनं विद्मते ।

कालिदासस्य कृतिषु कृत्रिमताया: अभाव: अस्थि ।

कालिदासस्य उपमा प्रयोग: अपूर्व: ।

अतः साधूच्यते 'उपमा कालिदासस्य ।'

एक टिप्पणी भेजें

3 टिप्पणियाँ